Paṃcamo binduḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

पंचमो बिन्दुः


 



paṃcamo binduḥ



 



skandhāḥ dhātavaḥ āyatanāni ca



 



1| sarvasāsravadharmāścaturvastuheyāḥ | katamebhyaścatu (rvastubhyaḥ)| anityataḥ | anātmataḥ | duḥkhataḥ | aśucitaśca || kleśā hyāsravāḥ | tatkasya hetoḥ | sarvopapattideśābhigamane cittasya nairantaryeṇa sravatvena saṃsārapatanahetutvāducyante āsravāḥ || triṣu dhātuṣvaṣṭottaraśataṃ kleśāḥ | aṣṭānavatibandhanāni | daśa saṃyojanāni | itīme kleśāḥ kutaḥ sthānātprabhavanti | ucyate | sāsravadharmebhyaḥ | api cocyante upādānaskandhā iti kleśasthānamiti ca | tato'tra dvividhāḥ paṃcaskandhāḥ sāsravā anāsravāśca | upādānaskandhāḥ sarve sāsravāḥ ||



 



2 | katamo rūpaskandhaḥ | sarvaṃ catumahābhūtakṛtaṃ dvādaśāyataneṣu vyapahāya mana āyatanaṃ sarvāṇyanyānyāyatanāni dharmāyatanasaṃgṛhītamavijñaptirūpaṃ ceti rūpaskandhaḥ || rūpaskandho dvividhaḥ | sanidarśano'nidarśanaśca | katamaḥ sanidarśanaḥ | ekamāyatanaṃ | rūpāyatanaṃ | katamo'nidarśanaḥ | navāyatanāni dharmāyatanasaṃgṛhītamavijñaptirūpaṃ ca || rūpaṃ punastrividhaṃ | sanidarśanaṃ sapratighaṃ | anidarśanaṃ sapratighaṃ ca | rūpāyatanaṃ sanidarśanaṃ sapratighaṃ | anyāni navāyatanānyanidarśanāni sapratighāni | dharmāyatanamavijñaptirūpaṃ cānidarśane apratighe || iti rūpaskandhaḥ ||



 



3 | katamo vedanāskandhaḥ | vedanā'nubhavaḥ ṣaḍvidhasparśajaḥ || dvividhā vedanā | kāyavedanā manovedanā ca || trividhā vedanā | duḥkhā vedanā sukhāvedanā aduḥkhāsukhāvedanā ca || caturvidhā vedanā | kāyavyākṛtā avyākṛtā manovyākṛtā avyākṛtā ca || paṃcavidhā vedanā | paṃca vedanendriyāṇi | (sukhaṃ duḥkhaṃ saumanasyaṃ daurmanasyamupekṣā ca)|| ṣoḍhā vedanā | cakṣuḥsaṃsparśajā vedanā śrotra ghrāṇa jihvā kāya manaḥsaṃsparśajā vedanā ca || aṣṭādaśavidhā vedanā | cakṣurādyāḥ (ṣaḍvedanāḥ)sasukhasaumanasyāḥ (saduḥkhadaurmanasyāḥ)sopekṣāśca || ṣaṭtriṃśadvidhā vedanā | aṣṭādaśavidhā vedanā kuśalā akuśalāca || aṣṭottaraśatavidhā vedanā | atītānāgatapratyupannaiḥ pravibhaktāḥ ṣaṭtriṃśat || pratisattvaṃ kṣaṇe kṣaṇe samudyantyasaṃkhyeyā vedanāḥ || iti vedanāskandhaḥ ||



 



4 | katamaḥ saṃjñāskandhaḥ | cittaṃ vividhaṃ pratītya sarvadharmāḥ saṃjñā | sā trividhā | parittā | mahatī | (taditarā ca)| asaṃkhyeyabhedabhinnabāhyāyatanasaṃgrahapratyayena saṃjñāyate iti saṃjñāskandhaḥ ||



 



5 | katamaḥ saṃskāraskandhaḥ | saṃskṛtadharmeṣu saṃskārāḥ saṃskurvanti vividhān dharmāniti saṃskāraskandhaḥ || sa dvividhaḥ | cittasaṃprayuktaḥ cittaviprayuktaśca || katamaścittasaṃprayuktaḥ | cetanā sparśaḥ smṛtirityādayo dharmā iti cittasaṃprayuktaḥ || katamaścittaviprayuktaḥ | prāptirāsaṃjñikaṃ nirodhasamāpattirityādiścittaviprayuktaḥ || iti saṃskāraskandhaḥ ||



 



6 | katamo vijñānaskaṃdhaḥ | nīlapītalohitādīndharmān vivinakti vijñānaṃ | vijñānaṃ hi ṣaḍvidhaṃ | cakṣurvijñānaṃ śrotra ghrāṇa jihvā kāya manovijñānaṃ ca | katamaccakṣurvijñānaṃ | cakṣurindriyāśrayā rūpaprajñaptirucyate cakṣurvijñānaṃ | evaṃ śrotraghrāṇajihvākāyendriyāśrayāḥ śabdagandharasaspraṣṭavyaprajñaptayaḥ śrotraghrāṇajihvākāyavijñānāni | manaindriyāśrayā dharmaprajñaptirucyate manovijñānaṃ || iti vijñānaskandhaḥ ||



 



7 | dvādaśāyatanāni | cakṣurāyatanaṃ śrotra ghrāṇa jihvā kāya mana āyatanaṃ | ityādhyātmikāni ṣaḍāyatanāni | rūpa śabda gandha rasa spraṣṭavya dharmāyatanaṃ | iti bāhyāni ṣaḍāyatanāni || api ca cakṣurvijñānād yāvanmanovijñānaṃ (iti ṣaḍvijñānāni dvādaśāyataneḥ saha)saṃbhūya aṣṭādaśa (dharmā bhavanti aṣṭādaśa dhātavaḥ)||



 



8 | upādāya catvāri mahābhūtāni (rūpa-)prasādakṛtaṃ rūpavijñānapratyaya ucyate cakṣuḥ | evaṃ catvāri mahābhūtāni upādāya (rūpa)prasādakṛtāḥ śabdagandharasaspraṣṭavyavijñānapratyayāḥ ucyante śrotraghrāṇajihvākāyāḥ ||



 



9 | sarvasya cakṣurvijñānasya viṣayo rūpaṃ dvādaśavidhaṃ | dīrghaṃ | hrasvaṃ | ālokaḥ | andhakāraḥ | nīlaṃ | pītaṃ | lohitaṃ | avadātaṃ | sthūlasūkṣmarūpaṃ | nabhorūpaṃ | kāyavijñaptirūpaṃ (=saṃsthānarūpaṃ)|| sarvasya śrotravijñānasya viṣayaḥ śabdaḥ | sattvasaṃkhyātaḥ śabdaḥ asattvasaṃkhyātaḥ śabdaśca || sarvasya ghrāṇavijñānasya viṣayo gandhaḥ | surabhirasurabhiścetyādirgandhaḥ || sarvasya jihvāvijñānasya viṣayo rasaḥ | kaṣāyāmlalavaṇatiktamadhurādistrayaḥṣaṣṭividho rasaḥ || sarvasya kāyavijñānasya viṣayaḥ spraṣṭavyaṃ | ślakṣṇalaghugurukharamṛduśītoṣṇavubhukṣāpipāsācaturmahābhūtādiḥ || sarvamanovijñānasya viṣayo dharmaḥ | tathāhi sarvadharmāḥ ||



 



10 | paṃca vijñānāni na śaknuvanti vivektaṃ | manovijñānaṃ śaknoti vivektaṃ | cittaṃ mano vijñānamityanarthāntaraṃ | niruktāvevāntaram ||



 



11 | indriyaviṣayavijñānasaṃnipātajaḥ sparśaḥ | sparśasahajā vedanādyāḥ | daśa mahābhūmikāḥ daśakleśamahābhūmikāḥ daśa parittakleśabhūmikāḥ - ityete dharmā ekacittajā ekālaṃbanā ekakṣayā ekotpādā ekanirodhāḥ | tathāhi | pradīpaprakāśoṣmāṇa ekotpādā ekāśrayā ekanirodhāḥ ||



 



12 | aṣṭādaśasu kati kuśalāḥ katyakuśalāḥ katyavyākṛtāḥ | aṣṭāvavyākṛtāḥ | daśa vyākhyāsyāmaḥ | rūpaṃ śabdaḥ saptavijñānāni dharmaśca (iti daśa dhātavaḥ)kuśalā akuśalā avyākṛtāśca |



 



13 | katamat kuśalarūpaṃ | kuśala kāyavijñaptiḥ | katamadakuśalarūpaṃ | akuśalā kāyavijñaptiḥ | katamadavyākṛtaṃ rūpaṃ | payitvā kuśalākuśalakāyavijñaptī sarvamanyadrūpamavyākṛtaṃ || evaṃ gocaraḥ śabdaḥ ||



 



14 | cakṣurvijñānaṃ bhavati kuśalamakuśalamavyākṛtaṃ | katamatkuśalaṃ | kuśalacittasaṃprayuktaṃ cakṣurvijñānaṃ | katamadakuśalaṃ | akuśalacittasaṃprayuktaṃ cakṣurvijñānaṃ | katamadavyākṛtaṃ | avyākṛtacittasaṃprayuktaṃ cakṣurvijñānaṃ || evaṃ śrotra ghrāṇajihvākāyamanovijñānāni manaśca ||



 



15 | dharmaḥ kuśalo vā bhavatyakuśalo vā 'vyākṛto vā | katamaḥ kuśalaḥ | kuśalakāyavākkarmāṇi kuśalāḥ vedanāsaṃjñāsaṃskāraskandhāḥ pratisaṃkhyānirodhaśca | katamo'kuśalaḥ | akuśalakāyavākkarmāṇi akuśalā vedanāsaṃjñāsaṃskāraskandhāḥ || katamo'vyākṛtaḥ | avyākṛtavedanāsaṃjñāsaṃskāraskandhāḥ ākāśānāntyāyatanam apratisaṃkhyānirodhaśca ||



 



16 | aṣṭādaśasu kati sāsravāḥ katyanāsravāḥ | paṃcadaśa sāsravāḥ || trīn vyakhyāsyāmaḥ ||



 



17 | katame trayaḥ | manaḥ | dharmaḥ | manovijñānaṃ ca | sāsravacittasaṃprayuktaṃ manaḥ sāsravaṃ | anāsravacittasaṃprayuktaṃ mano'nāsravaṃ || manovijñānamapi tathā ||



 



18 | sāsravakāyavākkarmāṇi sāsravā vedanāsaṃjñāsaṃskāraskandhā iti sāsravo dharmaḥ | anāsravakāyavākkarmāṇi anāsravā vedanāsaṃjñāsaṃskāraskandhā asaṃskṛtadharmāścetyanāsravo dharmaḥ ||



 



19 | aṣṭādaśasu kati kāmadhātupratisaṃyuktāḥ | kati rūpadhātupratisaṃyuktāḥ | katyārūpyadhātupratisaṃyuktāḥ | katyapratisaṃyuktāḥ | catvāraḥ kāmadhātupratisaṃyuktāḥ | gandhaḥ | rasaḥ | ghrāṇavijñānaṃ | jihvāvijñānaṃ | kavalīkārāhārasthānatvāt || caturdaśa vyākhyāsyāmaḥ || cakṣuḥ kāmadhātupratisaṃyuktaṃ | katamatkāmadhātupratisaṃyuktaṃ | kāmadhātupratisaṃyuktacaturmahābhūtakṛtaṃ || evaṃ śrotraghrāṇajihvākāyarūpaśabdaspraṣṭavyāni kāmadhātupratisaṃyuktāni kāmadhātupratisaṃyuktacaturmahābhūtakṛtāni ||



 



20 | katame rūpadhātupratisaṃyuktāḥ | cakṣuḥ rūpadhātupratisaṃyuktaṃ rūpadhātupratisaṃyuktacaturmahābhūtakṛtaṃ || evaṃ śrotraghrāṇajihvākāyarūpaśabdaspraṣṭavyāni rūpadhātupratisaṃyuktāni rūpadhātupratisaṃyuktacaturmahābhūtakṛtāni ||



 



21 | cakṣurvijñānaṃ kāmadhātupratisaṃyuktaṃ | katamatkāmadhātupratisaṃyuktaṃ | kāmadhātucittasaṃyuktaṃ cakṣurvijñānaṃ || śrotrakāyavijñāne api tathā || katamadrūpadhātu pratisaṃyuktaṃ | rūpadhātucittasaṃprayuktaṃ cakṣurvijñānaṃ || śrotrakāy(avijñāne)api tathā ||



 



22 | manaḥ kāmadhātupratisaṃyuktaṃ | rūpārūpyadhātupratisaṃyuktaṃ | apratisaṃyuktaṃ vā bhavati | katamatkāmadhātupratisaṃyuktaṃ | kāmadhātucittasaṃprayuktaṃ manaḥ | katamadrūpadhātupratisaṃyuktaṃ | rūpadhātucittasaṃprayuktaṃ manaḥ | katamadārūpyadhātupratisaṃyuktaṃ | ārūpyadhātucittasaṃprayuktaṃ manaḥ | katamadapratisaṃyuktaṃ | anāsravacittasaṃprayuktaṃ manaḥ | manovijñānamapi tathā ||



 



23 | dharmaḥ kāmadhātupratisaṃyuktaḥ | rūpārūpyadhātupratisaṃyuktaḥ | apratisaṃyukto vā bhavati | (katamaḥ kāmadhātupratisaṃyuktaḥ)| kāmadhātupratisaṃyuktakāyavākkarmāṇi (kāmadhātupratisaṃyuktāḥ)vedanāsaṃjñāsaṃskāraskandhāśceti kāmadhātupratisaṃyukto dharmaḥ || katamo rūpadhātupratisaṃyukto (dharmaḥ)| rūpadhātupratisaṃyuktakāyavākkarmāṇi (rūpadhātupratisaṃyuktāḥ)vedanāsaṃjñāsaṃskāraskandhāśceti rūpadhātupratisaṃyukto dharmaḥ || katama ārūpyadhātupratisaṃyuktaḥ | ārūpyadhātu (pratisaṃyukta)- vedanāsaṃjñāsaṃskāraskandhāḥ - ityārūpyadhātupratisaṃyukto dharmaḥ || katamo'pratisaṃyuktaḥ | anāsravakāyavākkarmāṇi anāsravā vedanāsaṃjñāsaṃskāraskandhāḥ - ityapratisaṃyukto dharmaḥ ||



 



24 | aṣṭādaśasu katyadhyātmāyatanasaṃgṛhītāni | kati bāhyāyatanasaṃgṛhītāni || dvādaśādhyātmāyatanasaṃgṛhītāni | cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyaḥ manaḥ cakṣurvijñānaṃ śrotra ghrāṇa jihvā kāya manovijñānaṃ || ṣaḍ bāhyāyatanasaṃgṛhītāni | rūpaṃ śabdaḥ gandhaḥ rasaḥ spraṣṭavyaṃ dharmāḥ ||



 



25 | (aṣṭādaśasu)kati savitarkāḥ savicārāḥ | kati savitarkā avicārāḥ | katyavitarkā avicārāḥ || daśa avitarkā avicārāḥ | paṃcendriyāṇi paṃca viṣayāśca || paṃca vijñānāni savitarka(sa)vicārāṇi || trīn vyākhyāsyāmaḥ || manaḥ savitarkaṃ savicāraṃ vā savitarkamavicāraṃ vā avitarkamavicāraṃ vā | katamatsavitarkaṃ savicāraṃ | kāmadhātu (-cittaṃ)ādidhyāna (-cittaṃ)bhavati savitarkaṃ savicāraṃ | madhyamadhyāna (cittaṃ)bhavati savitarkamavicāraṃ | caramabhūmikaṃ bhavatyavitarkamavicāraṃ || manobijñānamapi tathā || kāyavākkarmāṇi sarve viprayuktāḥ saṃskārāḥ asaṃskṛtaṃ cetyete dharmā avitarkā avicārāḥ | anye'vaśiṣṭā manovat ||



 



26 | (aṣṭādaśasu)kati sālaṃbanāḥ | katyanālaṃbanāḥ || sapta cittāni sālaṃbanāni | tatkasya hetoḥ | svaviṣayālaṃbanatvāt || daśa anālaṃbanāḥ | paṃcendriyāṇi paṃca viṣayāśca || dharmaṃ vyākhyāsyāmaḥ || kāyavākkarmāṇi sarve cittaviprayuktāḥ saṃskārāḥ asaṃskṛtaṃ ceti anālaṃbanā dharmāḥ | tadanye sālaṃbanāḥ ||



 



27 | aṣṭādaśasu katyupāttāḥ | kati niranupāttāḥ || nava (upattānupāttabhedena dvividhāḥ)| indriyeṇa saha pratyutpannā upāttāḥ | cittacaitasikadharmāṇāṃ sahabhāvāt | atītā anāgatā niranupāttāḥ | cittacaitasikadharmāṇāmasahabhāvāt || śabda saptavijñānāni dharmaśceti nava anupāttāḥ | cittacaitasikadharmāṇāmasahabhāvāt ||



 



28 | aṣṭādaśasu kati saṃskṛtāḥ | katyasaṃskṛtāḥ || saptadaśa saṃskṛtāḥ | dharmā vyākhyāsyamānāḥ saṃskṛtā va bhavanti | asaṃkṛtā vā || katame saṃskṛtāḥ | kāyavākkarmāṇi vedanāsaṃjñāsaṃskāraskandhā iti saṃskṛta(dharmāḥ)|| pratisaṃkhyānirodhaḥ apratisaṃkhyānirodhaḥ ākāśaṃ cetyasaṃskṛta (dharmāḥ)||



 



[ityabhidharmāmṛtaśāstre skandhāyatanadhātunirdeśo nāma paṃcamo binduḥ ||]